दशमःपाठः
अत्र किं वैशिष्ट्यम् ?
शिक्षणविन्दुः बालानां वाक्पटुता यदा-कदा जीवन समय करोति।
विगत सप्ताहे राकेशस्य जन्मदिवसः आसीत्। वयं सर्वाणि मित्राणि मिलित्वा तस्य गृहम् अगच्छाम। तस्य परिवारस्य सर्वे सदस्याः अस्माकम् अभिनन्दनम् अकुर्वन् । केककर्तनस्य पश्चात् वयं क्रीडने मग्नाः आस्म । तदैव राकेशस्य पितामहः तत्र आगच्छत् । वयं सर्वे तस्य अभिनन्दनम् अकुर्म। आशीर्वाद दत्वा पितामहः अवदत् - "हे बालकाः ! अहं एकं प्रश्नं पृच्छामि। यूयं तस्य उत्तरं यच्छत।"
पिछले सप्ताह राकेश का जन्मदिन था।हम सभी मित्र मिलकर उसके घर आए थे। उसकी परिवार की सभी सदस्यों ने हमारा स्वागत किया । केक काटने के बाद हम सभी खेलने में मग्न हो गए। तभी राकेश के दादाजी वहाँ आए। दादाजी ने बच्चों से कहा कि मैं एक प्रश्न पूछता हूँ तुम सब उसका उत्तर देना।
राकेश अवदत्- "किं प्रश्नम् अस्ति पितामहः ?"
पितामहः अवदत्-“यदि ईश्वरः युष्माकं पुरतः प्रकट्य पृच्छेत् यत् यूयं किं किम् इच्छथ शीघ्र कथयत । अहं युष्माकम् इच्छां तत्कालं पूरयिष्यामि तदा यूयं किं वदिष्यथ ?" सोहन ! त्वं किं प्रार्थयिष्यसि ?
राकेश बोला क्या प्रश्न है दादा जी? दादाजी ने कहा- "यदि ईश्वर तुम्हारे सामने प्रकट होकर कहे कि तुम जो चाहते हो शीघ्र माँगो, मैं तुम्हारी इच्छा तुरंत पूरी करूंगा तो तुम क्या माँगोगे ?" सोहन तुम क्या प्रार्थना करोगे?
सः वदति – “पितामह ! मह्यम् मिष्टान्नम् अतिरोचते। अतः अहं मिष्टान्नम् एव प्रार्थयिष्यामि।” पुनः पितामहः देवदत्तं कथयति–“देवदत्त! त्वं कि वाञ्छिष्यसि?” देवदत्तः
कथयति–“अहं तु सुन्दराणि वस्त्राणि मनोरञ्जकानि क्रीडनकानि च प्रार्थयिष्यामि।"सभी बालक जोर से हंसते हैं । दादाजी ने अपने पोते राकेश से पूछा राकेश तुम क्या प्रार्थना करोगे ? राकेश ने जल्दी से कहा – “दादाजी, मैं तो सुंदर घर और कीमती कार माँगूँगा।''
पितामहः मन्दं-मन्दं हसित्वा अकथयत्-“यूयं सर्वे बालाः स्थ। अतः अल्पज्ञाः । यदि ईश्वरः मम पुरतः आगत्य प्रक्ष्यति, तर्हि अहं याचिष्यामि यत्, हे ईश्वर! मह्यं सद्ज्ञानं, सद्बुद्धिं सद्विवेकं च प्रयच्छतु इति। "
तब दादाजी धीरे से हँसकर बोले–“तुम सब बच्चे हो इसलिए कम बुद्धि है। यदि भगवान मेरे सामने प्रकट होकर पूछेंगे तो मैं तो अपने लिए सद्ज्ञान, सद्बुद्धि और सद्विवेक माँगूँगा”।
सर्वे बालकाः मौनं धृत्वा पितामहस्य वाता शृण्वन्ति, ते परस्परम् अवलोकयन्ति च । तदा एकः चञ्चल: बालकः उत्थाय उच्चैः अवदत् - "पितामह ! अत्र किं वैशिष्ट्यम् ? यस्य समीपे यत् वस्तु न भवति, सः तदेव प्राप्तुम् इच्छति। भवतः सकाशे यत् न अस्ति तत् भवान् प्रार्थयिष्यति, अस्माकं समीपे यत् न अस्ति तत् वयं याचिष्यामः ।"
सभी बच्चे चुपचाप दादाजी की बातों को सुन रहे थे। और एक दूसरे को देख भी रहे थे । इसी बीच एक चंचल बालक ने उठकर -"दादाजी, इसमें क्या विशेषता है जिसके पास जो चीज़ नहीं होती वह उसी को प्राप्त करना कहा चाहता है। आपके पास जो नहीं है वह आप माँगेंगे; हमारे पास जो नहीं है वह हम माँगेंगे।"
बालकस्य बुद्धिचातुर्यं दृष्ट्वा पितामहः उच्चैः अहसत् अवदत् च- " पुत्र । एवं न अस्ति।" बालकाः तु मन्दं मन्दं हसित्वा पुनः क्रीडने मग्नाः अभवन् ।
बालक के बुद्धि-चातुर्य को देखकर दादाजी ज़ोर से हँसे और बोले-“बच्चो, ऐसी बात नहीं है।” बच्चे फिर से खेलने में मस्त हो गए।
For more information go through this link-
https://sankalpsanskrit.in/wp-admin/post.php?post=989&action=edit
No comments:
Post a Comment